स्मेटयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मेटयत् / स्मेटयद्
स्मेटयन्ती
स्मेटयन्ति
सम्बोधन
स्मेटयत् / स्मेटयद्
स्मेटयन्ती
स्मेटयन्ति
द्वितीया
स्मेटयत् / स्मेटयद्
स्मेटयन्ती
स्मेटयन्ति
तृतीया
स्मेटयता
स्मेटयद्भ्याम्
स्मेटयद्भिः
चतुर्थी
स्मेटयते
स्मेटयद्भ्याम्
स्मेटयद्भ्यः
पञ्चमी
स्मेटयतः
स्मेटयद्भ्याम्
स्मेटयद्भ्यः
षष्ठी
स्मेटयतः
स्मेटयतोः
स्मेटयताम्
सप्तमी
स्मेटयति
स्मेटयतोः
स्मेटयत्सु
 
एक
द्वि
बहु
प्रथमा
स्मेटयत् / स्मेटयद्
स्मेटयन्ती
स्मेटयन्ति
सम्बोधन
स्मेटयत् / स्मेटयद्
स्मेटयन्ती
स्मेटयन्ति
द्वितीया
स्मेटयत् / स्मेटयद्
स्मेटयन्ती
स्मेटयन्ति
तृतीया
स्मेटयता
स्मेटयद्भ्याम्
स्मेटयद्भिः
चतुर्थी
स्मेटयते
स्मेटयद्भ्याम्
स्मेटयद्भ्यः
पञ्चमी
स्मेटयतः
स्मेटयद्भ्याम्
स्मेटयद्भ्यः
षष्ठी
स्मेटयतः
स्मेटयतोः
स्मेटयताम्
सप्तमी
स्मेटयति
स्मेटयतोः
स्मेटयत्सु


अन्याः