स्मृण्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मृण्वत् / स्मृण्वद्
स्मृण्वती
स्मृण्वन्ति
सम्बोधन
स्मृण्वत् / स्मृण्वद्
स्मृण्वती
स्मृण्वन्ति
द्वितीया
स्मृण्वत् / स्मृण्वद्
स्मृण्वती
स्मृण्वन्ति
तृतीया
स्मृण्वता
स्मृण्वद्भ्याम्
स्मृण्वद्भिः
चतुर्थी
स्मृण्वते
स्मृण्वद्भ्याम्
स्मृण्वद्भ्यः
पञ्चमी
स्मृण्वतः
स्मृण्वद्भ्याम्
स्मृण्वद्भ्यः
षष्ठी
स्मृण्वतः
स्मृण्वतोः
स्मृण्वताम्
सप्तमी
स्मृण्वति
स्मृण्वतोः
स्मृण्वत्सु
 
एक
द्वि
बहु
प्रथमा
स्मृण्वत् / स्मृण्वद्
स्मृण्वती
स्मृण्वन्ति
सम्बोधन
स्मृण्वत् / स्मृण्वद्
स्मृण्वती
स्मृण्वन्ति
द्वितीया
स्मृण्वत् / स्मृण्वद्
स्मृण्वती
स्मृण्वन्ति
तृतीया
स्मृण्वता
स्मृण्वद्भ्याम्
स्मृण्वद्भिः
चतुर्थी
स्मृण्वते
स्मृण्वद्भ्याम्
स्मृण्वद्भ्यः
पञ्चमी
स्मृण्वतः
स्मृण्वद्भ्याम्
स्मृण्वद्भ्यः
षष्ठी
स्मृण्वतः
स्मृण्वतोः
स्मृण्वताम्
सप्तमी
स्मृण्वति
स्मृण्वतोः
स्मृण्वत्सु


अन्याः