स्मीलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
सम्बोधन
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
द्वितीया
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
तृतीया
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
चतुर्थी
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
पञ्चमी
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
षष्ठी
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
सप्तमी
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु
 
एक
द्वि
बहु
प्रथमा
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
सम्बोधन
स्मीलितः / स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
द्वितीया
स्मीलितृ
स्मीलितृणी
स्मीलितॄणि
तृतीया
स्मीलित्रा / स्मीलितृणा
स्मीलितृभ्याम्
स्मीलितृभिः
चतुर्थी
स्मीलित्रे / स्मीलितृणे
स्मीलितृभ्याम्
स्मीलितृभ्यः
पञ्चमी
स्मीलितुः / स्मीलितृणः
स्मीलितृभ्याम्
स्मीलितृभ्यः
षष्ठी
स्मीलितुः / स्मीलितृणः
स्मीलित्रोः / स्मीलितृणोः
स्मीलितॄणाम्
सप्तमी
स्मीलितरि / स्मीलितृणि
स्मीलित्रोः / स्मीलितृणोः
स्मीलितृषु


अन्याः