स्मीलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
सम्बोधन
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
द्वितीया
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
तृतीया
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
चतुर्थी
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
पञ्चमी
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
षष्ठी
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
सप्तमी
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
सम्बोधन
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
द्वितीया
स्मीलितवत् / स्मीलितवद्
स्मीलितवती
स्मीलितवन्ति
तृतीया
स्मीलितवता
स्मीलितवद्भ्याम्
स्मीलितवद्भिः
चतुर्थी
स्मीलितवते
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
पञ्चमी
स्मीलितवतः
स्मीलितवद्भ्याम्
स्मीलितवद्भ्यः
षष्ठी
स्मीलितवतः
स्मीलितवतोः
स्मीलितवताम्
सप्तमी
स्मीलितवति
स्मीलितवतोः
स्मीलितवत्सु


अन्याः