स्मितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मितवत् / स्मितवद्
स्मितवती
स्मितवन्ति
सम्बोधन
स्मितवत् / स्मितवद्
स्मितवती
स्मितवन्ति
द्वितीया
स्मितवत् / स्मितवद्
स्मितवती
स्मितवन्ति
तृतीया
स्मितवता
स्मितवद्भ्याम्
स्मितवद्भिः
चतुर्थी
स्मितवते
स्मितवद्भ्याम्
स्मितवद्भ्यः
पञ्चमी
स्मितवतः
स्मितवद्भ्याम्
स्मितवद्भ्यः
षष्ठी
स्मितवतः
स्मितवतोः
स्मितवताम्
सप्तमी
स्मितवति
स्मितवतोः
स्मितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्मितवत् / स्मितवद्
स्मितवती
स्मितवन्ति
सम्बोधन
स्मितवत् / स्मितवद्
स्मितवती
स्मितवन्ति
द्वितीया
स्मितवत् / स्मितवद्
स्मितवती
स्मितवन्ति
तृतीया
स्मितवता
स्मितवद्भ्याम्
स्मितवद्भिः
चतुर्थी
स्मितवते
स्मितवद्भ्याम्
स्मितवद्भ्यः
पञ्चमी
स्मितवतः
स्मितवद्भ्याम्
स्मितवद्भ्यः
षष्ठी
स्मितवतः
स्मितवतोः
स्मितवताम्
सप्तमी
स्मितवति
स्मितवतोः
स्मितवत्सु


अन्याः