स्मायितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मायितवत् / स्मायितवद्
स्मायितवती
स्मायितवन्ति
सम्बोधन
स्मायितवत् / स्मायितवद्
स्मायितवती
स्मायितवन्ति
द्वितीया
स्मायितवत् / स्मायितवद्
स्मायितवती
स्मायितवन्ति
तृतीया
स्मायितवता
स्मायितवद्भ्याम्
स्मायितवद्भिः
चतुर्थी
स्मायितवते
स्मायितवद्भ्याम्
स्मायितवद्भ्यः
पञ्चमी
स्मायितवतः
स्मायितवद्भ्याम्
स्मायितवद्भ्यः
षष्ठी
स्मायितवतः
स्मायितवतोः
स्मायितवताम्
सप्तमी
स्मायितवति
स्मायितवतोः
स्मायितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्मायितवत् / स्मायितवद्
स्मायितवती
स्मायितवन्ति
सम्बोधन
स्मायितवत् / स्मायितवद्
स्मायितवती
स्मायितवन्ति
द्वितीया
स्मायितवत् / स्मायितवद्
स्मायितवती
स्मायितवन्ति
तृतीया
स्मायितवता
स्मायितवद्भ्याम्
स्मायितवद्भिः
चतुर्थी
स्मायितवते
स्मायितवद्भ्याम्
स्मायितवद्भ्यः
पञ्चमी
स्मायितवतः
स्मायितवद्भ्याम्
स्मायितवद्भ्यः
षष्ठी
स्मायितवतः
स्मायितवतोः
स्मायितवताम्
सप्तमी
स्मायितवति
स्मायितवतोः
स्मायितवत्सु


अन्याः