स्माययितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्माययितृ
स्माययितृणी
स्माययितॄणि
सम्बोधन
स्माययितः / स्माययितृ
स्माययितृणी
स्माययितॄणि
द्वितीया
स्माययितृ
स्माययितृणी
स्माययितॄणि
तृतीया
स्माययित्रा / स्माययितृणा
स्माययितृभ्याम्
स्माययितृभिः
चतुर्थी
स्माययित्रे / स्माययितृणे
स्माययितृभ्याम्
स्माययितृभ्यः
पञ्चमी
स्माययितुः / स्माययितृणः
स्माययितृभ्याम्
स्माययितृभ्यः
षष्ठी
स्माययितुः / स्माययितृणः
स्माययित्रोः / स्माययितृणोः
स्माययितॄणाम्
सप्तमी
स्माययितरि / स्माययितृणि
स्माययित्रोः / स्माययितृणोः
स्माययितृषु
 
एक
द्वि
बहु
प्रथमा
स्माययितृ
स्माययितृणी
स्माययितॄणि
सम्बोधन
स्माययितः / स्माययितृ
स्माययितृणी
स्माययितॄणि
द्वितीया
स्माययितृ
स्माययितृणी
स्माययितॄणि
तृतीया
स्माययित्रा / स्माययितृणा
स्माययितृभ्याम्
स्माययितृभिः
चतुर्थी
स्माययित्रे / स्माययितृणे
स्माययितृभ्याम्
स्माययितृभ्यः
पञ्चमी
स्माययितुः / स्माययितृणः
स्माययितृभ्याम्
स्माययितृभ्यः
षष्ठी
स्माययितुः / स्माययितृणः
स्माययित्रोः / स्माययितृणोः
स्माययितॄणाम्
सप्तमी
स्माययितरि / स्माययितृणि
स्माययित्रोः / स्माययितृणोः
स्माययितृषु


अन्याः