स्मर शब्दरूपाणि

(पुंलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्मरः
स्मरौ
स्मराः
सम्बोधन
स्मर
स्मरौ
स्मराः
द्वितीया
स्मरम्
स्मरौ
स्मरान्
तृतीया
स्मरेण
स्मराभ्याम्
स्मरैः
चतुर्थी
स्मराय
स्मराभ्याम्
स्मरेभ्यः
पञ्चमी
स्मरात् / स्मराद्
स्मराभ्याम्
स्मरेभ्यः
षष्ठी
स्मरस्य
स्मरयोः
स्मराणाम्
सप्तमी
स्मरे
स्मरयोः
स्मरेषु
 
एक
द्वि
बहु
प्रथमा
स्मरः
स्मरौ
स्मराः
सम्बोधन
स्मर
स्मरौ
स्मराः
द्वितीया
स्मरम्
स्मरौ
स्मरान्
तृतीया
स्मरेण
स्मराभ्याम्
स्मरैः
चतुर्थी
स्मराय
स्मराभ्याम्
स्मरेभ्यः
पञ्चमी
स्मरात् / स्मराद्
स्मराभ्याम्
स्मरेभ्यः
षष्ठी
स्मरस्य
स्मरयोः
स्मराणाम्
सप्तमी
स्मरे
स्मरयोः
स्मरेषु


अन्याः