स्फोटितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फोटितृ
स्फोटितृणी
स्फोटितॄणि
सम्बोधन
स्फोटितः / स्फोटितृ
स्फोटितृणी
स्फोटितॄणि
द्वितीया
स्फोटितृ
स्फोटितृणी
स्फोटितॄणि
तृतीया
स्फोटित्रा / स्फोटितृणा
स्फोटितृभ्याम्
स्फोटितृभिः
चतुर्थी
स्फोटित्रे / स्फोटितृणे
स्फोटितृभ्याम्
स्फोटितृभ्यः
पञ्चमी
स्फोटितुः / स्फोटितृणः
स्फोटितृभ्याम्
स्फोटितृभ्यः
षष्ठी
स्फोटितुः / स्फोटितृणः
स्फोटित्रोः / स्फोटितृणोः
स्फोटितॄणाम्
सप्तमी
स्फोटितरि / स्फोटितृणि
स्फोटित्रोः / स्फोटितृणोः
स्फोटितृषु
 
एक
द्वि
बहु
प्रथमा
स्फोटितृ
स्फोटितृणी
स्फोटितॄणि
सम्बोधन
स्फोटितः / स्फोटितृ
स्फोटितृणी
स्फोटितॄणि
द्वितीया
स्फोटितृ
स्फोटितृणी
स्फोटितॄणि
तृतीया
स्फोटित्रा / स्फोटितृणा
स्फोटितृभ्याम्
स्फोटितृभिः
चतुर्थी
स्फोटित्रे / स्फोटितृणे
स्फोटितृभ्याम्
स्फोटितृभ्यः
पञ्चमी
स्फोटितुः / स्फोटितृणः
स्फोटितृभ्याम्
स्फोटितृभ्यः
षष्ठी
स्फोटितुः / स्फोटितृणः
स्फोटित्रोः / स्फोटितृणोः
स्फोटितॄणाम्
सप्तमी
स्फोटितरि / स्फोटितृणि
स्फोटित्रोः / स्फोटितृणोः
स्फोटितृषु


अन्याः