स्फोटयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फोटयत् / स्फोटयद्
स्फोटयन्ती
स्फोटयन्ति
सम्बोधन
स्फोटयत् / स्फोटयद्
स्फोटयन्ती
स्फोटयन्ति
द्वितीया
स्फोटयत् / स्फोटयद्
स्फोटयन्ती
स्फोटयन्ति
तृतीया
स्फोटयता
स्फोटयद्भ्याम्
स्फोटयद्भिः
चतुर्थी
स्फोटयते
स्फोटयद्भ्याम्
स्फोटयद्भ्यः
पञ्चमी
स्फोटयतः
स्फोटयद्भ्याम्
स्फोटयद्भ्यः
षष्ठी
स्फोटयतः
स्फोटयतोः
स्फोटयताम्
सप्तमी
स्फोटयति
स्फोटयतोः
स्फोटयत्सु
 
एक
द्वि
बहु
प्रथमा
स्फोटयत् / स्फोटयद्
स्फोटयन्ती
स्फोटयन्ति
सम्बोधन
स्फोटयत् / स्फोटयद्
स्फोटयन्ती
स्फोटयन्ति
द्वितीया
स्फोटयत् / स्फोटयद्
स्फोटयन्ती
स्फोटयन्ति
तृतीया
स्फोटयता
स्फोटयद्भ्याम्
स्फोटयद्भिः
चतुर्थी
स्फोटयते
स्फोटयद्भ्याम्
स्फोटयद्भ्यः
पञ्चमी
स्फोटयतः
स्फोटयद्भ्याम्
स्फोटयद्भ्यः
षष्ठी
स्फोटयतः
स्फोटयतोः
स्फोटयताम्
सप्तमी
स्फोटयति
स्फोटयतोः
स्फोटयत्सु


अन्याः