स्फोटत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फोटत् / स्फोटद्
स्फोटन्ती
स्फोटन्ति
सम्बोधन
स्फोटत् / स्फोटद्
स्फोटन्ती
स्फोटन्ति
द्वितीया
स्फोटत् / स्फोटद्
स्फोटन्ती
स्फोटन्ति
तृतीया
स्फोटता
स्फोटद्भ्याम्
स्फोटद्भिः
चतुर्थी
स्फोटते
स्फोटद्भ्याम्
स्फोटद्भ्यः
पञ्चमी
स्फोटतः
स्फोटद्भ्याम्
स्फोटद्भ्यः
षष्ठी
स्फोटतः
स्फोटतोः
स्फोटताम्
सप्तमी
स्फोटति
स्फोटतोः
स्फोटत्सु
 
एक
द्वि
बहु
प्रथमा
स्फोटत् / स्फोटद्
स्फोटन्ती
स्फोटन्ति
सम्बोधन
स्फोटत् / स्फोटद्
स्फोटन्ती
स्फोटन्ति
द्वितीया
स्फोटत् / स्फोटद्
स्फोटन्ती
स्फोटन्ति
तृतीया
स्फोटता
स्फोटद्भ्याम्
स्फोटद्भिः
चतुर्थी
स्फोटते
स्फोटद्भ्याम्
स्फोटद्भ्यः
पञ्चमी
स्फोटतः
स्फोटद्भ्याम्
स्फोटद्भ्यः
षष्ठी
स्फोटतः
स्फोटतोः
स्फोटताम्
सप्तमी
स्फोटति
स्फोटतोः
स्फोटत्सु


अन्याः