स्फेटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फेटितवत् / स्फेटितवद्
स्फेटितवती
स्फेटितवन्ति
सम्बोधन
स्फेटितवत् / स्फेटितवद्
स्फेटितवती
स्फेटितवन्ति
द्वितीया
स्फेटितवत् / स्फेटितवद्
स्फेटितवती
स्फेटितवन्ति
तृतीया
स्फेटितवता
स्फेटितवद्भ्याम्
स्फेटितवद्भिः
चतुर्थी
स्फेटितवते
स्फेटितवद्भ्याम्
स्फेटितवद्भ्यः
पञ्चमी
स्फेटितवतः
स्फेटितवद्भ्याम्
स्फेटितवद्भ्यः
षष्ठी
स्फेटितवतः
स्फेटितवतोः
स्फेटितवताम्
सप्तमी
स्फेटितवति
स्फेटितवतोः
स्फेटितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फेटितवत् / स्फेटितवद्
स्फेटितवती
स्फेटितवन्ति
सम्बोधन
स्फेटितवत् / स्फेटितवद्
स्फेटितवती
स्फेटितवन्ति
द्वितीया
स्फेटितवत् / स्फेटितवद्
स्फेटितवती
स्फेटितवन्ति
तृतीया
स्फेटितवता
स्फेटितवद्भ्याम्
स्फेटितवद्भिः
चतुर्थी
स्फेटितवते
स्फेटितवद्भ्याम्
स्फेटितवद्भ्यः
पञ्चमी
स्फेटितवतः
स्फेटितवद्भ्याम्
स्फेटितवद्भ्यः
षष्ठी
स्फेटितवतः
स्फेटितवतोः
स्फेटितवताम्
सप्तमी
स्फेटितवति
स्फेटितवतोः
स्फेटितवत्सु


अन्याः