स्फेटयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फेटयितृ
स्फेटयितृणी
स्फेटयितॄणि
सम्बोधन
स्फेटयितः / स्फेटयितृ
स्फेटयितृणी
स्फेटयितॄणि
द्वितीया
स्फेटयितृ
स्फेटयितृणी
स्फेटयितॄणि
तृतीया
स्फेटयित्रा / स्फेटयितृणा
स्फेटयितृभ्याम्
स्फेटयितृभिः
चतुर्थी
स्फेटयित्रे / स्फेटयितृणे
स्फेटयितृभ्याम्
स्फेटयितृभ्यः
पञ्चमी
स्फेटयितुः / स्फेटयितृणः
स्फेटयितृभ्याम्
स्फेटयितृभ्यः
षष्ठी
स्फेटयितुः / स्फेटयितृणः
स्फेटयित्रोः / स्फेटयितृणोः
स्फेटयितॄणाम्
सप्तमी
स्फेटयितरि / स्फेटयितृणि
स्फेटयित्रोः / स्फेटयितृणोः
स्फेटयितृषु
 
एक
द्वि
बहु
प्रथमा
स्फेटयितृ
स्फेटयितृणी
स्फेटयितॄणि
सम्बोधन
स्फेटयितः / स्फेटयितृ
स्फेटयितृणी
स्फेटयितॄणि
द्वितीया
स्फेटयितृ
स्फेटयितृणी
स्फेटयितॄणि
तृतीया
स्फेटयित्रा / स्फेटयितृणा
स्फेटयितृभ्याम्
स्फेटयितृभिः
चतुर्थी
स्फेटयित्रे / स्फेटयितृणे
स्फेटयितृभ्याम्
स्फेटयितृभ्यः
पञ्चमी
स्फेटयितुः / स्फेटयितृणः
स्फेटयितृभ्याम्
स्फेटयितृभ्यः
षष्ठी
स्फेटयितुः / स्फेटयितृणः
स्फेटयित्रोः / स्फेटयितृणोः
स्फेटयितॄणाम्
सप्तमी
स्फेटयितरि / स्फेटयितृणि
स्फेटयित्रोः / स्फेटयितृणोः
स्फेटयितृषु


अन्याः