स्फेटयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
सम्बोधन
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
द्वितीया
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
तृतीया
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
चतुर्थी
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
पञ्चमी
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
षष्ठी
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
सप्तमी
स्फेटयति
स्फेटयतोः
स्फेटयत्सु
 
एक
द्वि
बहु
प्रथमा
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
सम्बोधन
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
द्वितीया
स्फेटयत् / स्फेटयद्
स्फेटयन्ती
स्फेटयन्ति
तृतीया
स्फेटयता
स्फेटयद्भ्याम्
स्फेटयद्भिः
चतुर्थी
स्फेटयते
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
पञ्चमी
स्फेटयतः
स्फेटयद्भ्याम्
स्फेटयद्भ्यः
षष्ठी
स्फेटयतः
स्फेटयतोः
स्फेटयताम्
सप्तमी
स्फेटयति
स्फेटयतोः
स्फेटयत्सु


अन्याः