स्फूर्जितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फूर्जितृ
स्फूर्जितृणी
स्फूर्जितॄणि
सम्बोधन
स्फूर्जितः / स्फूर्जितृ
स्फूर्जितृणी
स्फूर्जितॄणि
द्वितीया
स्फूर्जितृ
स्फूर्जितृणी
स्फूर्जितॄणि
तृतीया
स्फूर्जित्रा / स्फूर्जितृणा
स्फूर्जितृभ्याम्
स्फूर्जितृभिः
चतुर्थी
स्फूर्जित्रे / स्फूर्जितृणे
स्फूर्जितृभ्याम्
स्फूर्जितृभ्यः
पञ्चमी
स्फूर्जितुः / स्फूर्जितृणः
स्फूर्जितृभ्याम्
स्फूर्जितृभ्यः
षष्ठी
स्फूर्जितुः / स्फूर्जितृणः
स्फूर्जित्रोः / स्फूर्जितृणोः
स्फूर्जितॄणाम्
सप्तमी
स्फूर्जितरि / स्फूर्जितृणि
स्फूर्जित्रोः / स्फूर्जितृणोः
स्फूर्जितृषु
 
एक
द्वि
बहु
प्रथमा
स्फूर्जितृ
स्फूर्जितृणी
स्फूर्जितॄणि
सम्बोधन
स्फूर्जितः / स्फूर्जितृ
स्फूर्जितृणी
स्फूर्जितॄणि
द्वितीया
स्फूर्जितृ
स्फूर्जितृणी
स्फूर्जितॄणि
तृतीया
स्फूर्जित्रा / स्फूर्जितृणा
स्फूर्जितृभ्याम्
स्फूर्जितृभिः
चतुर्थी
स्फूर्जित्रे / स्फूर्जितृणे
स्फूर्जितृभ्याम्
स्फूर्जितृभ्यः
पञ्चमी
स्फूर्जितुः / स्फूर्जितृणः
स्फूर्जितृभ्याम्
स्फूर्जितृभ्यः
षष्ठी
स्फूर्जितुः / स्फूर्जितृणः
स्फूर्जित्रोः / स्फूर्जितृणोः
स्फूर्जितॄणाम्
सप्तमी
स्फूर्जितरि / स्फूर्जितृणि
स्फूर्जित्रोः / स्फूर्जितृणोः
स्फूर्जितृषु


अन्याः