स्फूर्जितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फूर्जितवत् / स्फूर्जितवद्
स्फूर्जितवती
स्फूर्जितवन्ति
सम्बोधन
स्फूर्जितवत् / स्फूर्जितवद्
स्फूर्जितवती
स्फूर्जितवन्ति
द्वितीया
स्फूर्जितवत् / स्फूर्जितवद्
स्फूर्जितवती
स्फूर्जितवन्ति
तृतीया
स्फूर्जितवता
स्फूर्जितवद्भ्याम्
स्फूर्जितवद्भिः
चतुर्थी
स्फूर्जितवते
स्फूर्जितवद्भ्याम्
स्फूर्जितवद्भ्यः
पञ्चमी
स्फूर्जितवतः
स्फूर्जितवद्भ्याम्
स्फूर्जितवद्भ्यः
षष्ठी
स्फूर्जितवतः
स्फूर्जितवतोः
स्फूर्जितवताम्
सप्तमी
स्फूर्जितवति
स्फूर्जितवतोः
स्फूर्जितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फूर्जितवत् / स्फूर्जितवद्
स्फूर्जितवती
स्फूर्जितवन्ति
सम्बोधन
स्फूर्जितवत् / स्फूर्जितवद्
स्फूर्जितवती
स्फूर्जितवन्ति
द्वितीया
स्फूर्जितवत् / स्फूर्जितवद्
स्फूर्जितवती
स्फूर्जितवन्ति
तृतीया
स्फूर्जितवता
स्फूर्जितवद्भ्याम्
स्फूर्जितवद्भिः
चतुर्थी
स्फूर्जितवते
स्फूर्जितवद्भ्याम्
स्फूर्जितवद्भ्यः
पञ्चमी
स्फूर्जितवतः
स्फूर्जितवद्भ्याम्
स्फूर्जितवद्भ्यः
षष्ठी
स्फूर्जितवतः
स्फूर्जितवतोः
स्फूर्जितवताम्
सप्तमी
स्फूर्जितवति
स्फूर्जितवतोः
स्फूर्जितवत्सु


अन्याः