स्फूर्ग्णवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फूर्ग्णवत् / स्फूर्ग्णवद्
स्फूर्ग्णवती
स्फूर्ग्णवन्ति
सम्बोधन
स्फूर्ग्णवत् / स्फूर्ग्णवद्
स्फूर्ग्णवती
स्फूर्ग्णवन्ति
द्वितीया
स्फूर्ग्णवत् / स्फूर्ग्णवद्
स्फूर्ग्णवती
स्फूर्ग्णवन्ति
तृतीया
स्फूर्ग्णवता
स्फूर्ग्णवद्भ्याम्
स्फूर्ग्णवद्भिः
चतुर्थी
स्फूर्ग्णवते
स्फूर्ग्णवद्भ्याम्
स्फूर्ग्णवद्भ्यः
पञ्चमी
स्फूर्ग्णवतः
स्फूर्ग्णवद्भ्याम्
स्फूर्ग्णवद्भ्यः
षष्ठी
स्फूर्ग्णवतः
स्फूर्ग्णवतोः
स्फूर्ग्णवताम्
सप्तमी
स्फूर्ग्णवति
स्फूर्ग्णवतोः
स्फूर्ग्णवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फूर्ग्णवत् / स्फूर्ग्णवद्
स्फूर्ग्णवती
स्फूर्ग्णवन्ति
सम्बोधन
स्फूर्ग्णवत् / स्फूर्ग्णवद्
स्फूर्ग्णवती
स्फूर्ग्णवन्ति
द्वितीया
स्फूर्ग्णवत् / स्फूर्ग्णवद्
स्फूर्ग्णवती
स्फूर्ग्णवन्ति
तृतीया
स्फूर्ग्णवता
स्फूर्ग्णवद्भ्याम्
स्फूर्ग्णवद्भिः
चतुर्थी
स्फूर्ग्णवते
स्फूर्ग्णवद्भ्याम्
स्फूर्ग्णवद्भ्यः
पञ्चमी
स्फूर्ग्णवतः
स्फूर्ग्णवद्भ्याम्
स्फूर्ग्णवद्भ्यः
षष्ठी
स्फूर्ग्णवतः
स्फूर्ग्णवतोः
स्फूर्ग्णवताम्
सप्तमी
स्फूर्ग्णवति
स्फूर्ग्णवतोः
स्फूर्ग्णवत्सु


अन्याः