स्फुलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुलितृ
स्फुलितृणी
स्फुलितॄणि
सम्बोधन
स्फुलितः / स्फुलितृ
स्फुलितृणी
स्फुलितॄणि
द्वितीया
स्फुलितृ
स्फुलितृणी
स्फुलितॄणि
तृतीया
स्फुलित्रा / स्फुलितृणा
स्फुलितृभ्याम्
स्फुलितृभिः
चतुर्थी
स्फुलित्रे / स्फुलितृणे
स्फुलितृभ्याम्
स्फुलितृभ्यः
पञ्चमी
स्फुलितुः / स्फुलितृणः
स्फुलितृभ्याम्
स्फुलितृभ्यः
षष्ठी
स्फुलितुः / स्फुलितृणः
स्फुलित्रोः / स्फुलितृणोः
स्फुलितॄणाम्
सप्तमी
स्फुलितरि / स्फुलितृणि
स्फुलित्रोः / स्फुलितृणोः
स्फुलितृषु
 
एक
द्वि
बहु
प्रथमा
स्फुलितृ
स्फुलितृणी
स्फुलितॄणि
सम्बोधन
स्फुलितः / स्फुलितृ
स्फुलितृणी
स्फुलितॄणि
द्वितीया
स्फुलितृ
स्फुलितृणी
स्फुलितॄणि
तृतीया
स्फुलित्रा / स्फुलितृणा
स्फुलितृभ्याम्
स्फुलितृभिः
चतुर्थी
स्फुलित्रे / स्फुलितृणे
स्फुलितृभ्याम्
स्फुलितृभ्यः
पञ्चमी
स्फुलितुः / स्फुलितृणः
स्फुलितृभ्याम्
स्फुलितृभ्यः
षष्ठी
स्फुलितुः / स्फुलितृणः
स्फुलित्रोः / स्फुलितृणोः
स्फुलितॄणाम्
सप्तमी
स्फुलितरि / स्फुलितृणि
स्फुलित्रोः / स्फुलितृणोः
स्फुलितृषु


अन्याः