स्फुरितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुरितृ
स्फुरितृणी
स्फुरितॄणि
सम्बोधन
स्फुरितः / स्फुरितृ
स्फुरितृणी
स्फुरितॄणि
द्वितीया
स्फुरितृ
स्फुरितृणी
स्फुरितॄणि
तृतीया
स्फुरित्रा / स्फुरितृणा
स्फुरितृभ्याम्
स्फुरितृभिः
चतुर्थी
स्फुरित्रे / स्फुरितृणे
स्फुरितृभ्याम्
स्फुरितृभ्यः
पञ्चमी
स्फुरितुः / स्फुरितृणः
स्फुरितृभ्याम्
स्फुरितृभ्यः
षष्ठी
स्फुरितुः / स्फुरितृणः
स्फुरित्रोः / स्फुरितृणोः
स्फुरितॄणाम्
सप्तमी
स्फुरितरि / स्फुरितृणि
स्फुरित्रोः / स्फुरितृणोः
स्फुरितृषु
 
एक
द्वि
बहु
प्रथमा
स्फुरितृ
स्फुरितृणी
स्फुरितॄणि
सम्बोधन
स्फुरितः / स्फुरितृ
स्फुरितृणी
स्फुरितॄणि
द्वितीया
स्फुरितृ
स्फुरितृणी
स्फुरितॄणि
तृतीया
स्फुरित्रा / स्फुरितृणा
स्फुरितृभ्याम्
स्फुरितृभिः
चतुर्थी
स्फुरित्रे / स्फुरितृणे
स्फुरितृभ्याम्
स्फुरितृभ्यः
पञ्चमी
स्फुरितुः / स्फुरितृणः
स्फुरितृभ्याम्
स्फुरितृभ्यः
षष्ठी
स्फुरितुः / स्फुरितृणः
स्फुरित्रोः / स्फुरितृणोः
स्फुरितॄणाम्
सप्तमी
स्फुरितरि / स्फुरितृणि
स्फुरित्रोः / स्फुरितृणोः
स्फुरितृषु


अन्याः