स्फुण्डितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
सम्बोधन
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
द्वितीया
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
तृतीया
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
चतुर्थी
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
पञ्चमी
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
षष्ठी
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
सप्तमी
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
सम्बोधन
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
द्वितीया
स्फुण्डितवत् / स्फुण्डितवद्
स्फुण्डितवती
स्फुण्डितवन्ति
तृतीया
स्फुण्डितवता
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भिः
चतुर्थी
स्फुण्डितवते
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
पञ्चमी
स्फुण्डितवतः
स्फुण्डितवद्भ्याम्
स्फुण्डितवद्भ्यः
षष्ठी
स्फुण्डितवतः
स्फुण्डितवतोः
स्फुण्डितवताम्
सप्तमी
स्फुण्डितवति
स्फुण्डितवतोः
स्फुण्डितवत्सु


अन्याः