स्फुण्डत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुण्डत् / स्फुण्डद्
स्फुण्डन्ती
स्फुण्डन्ति
सम्बोधन
स्फुण्डत् / स्फुण्डद्
स्फुण्डन्ती
स्फुण्डन्ति
द्वितीया
स्फुण्डत् / स्फुण्डद्
स्फुण्डन्ती
स्फुण्डन्ति
तृतीया
स्फुण्डता
स्फुण्डद्भ्याम्
स्फुण्डद्भिः
चतुर्थी
स्फुण्डते
स्फुण्डद्भ्याम्
स्फुण्डद्भ्यः
पञ्चमी
स्फुण्डतः
स्फुण्डद्भ्याम्
स्फुण्डद्भ्यः
षष्ठी
स्फुण्डतः
स्फुण्डतोः
स्फुण्डताम्
सप्तमी
स्फुण्डति
स्फुण्डतोः
स्फुण्डत्सु
 
एक
द्वि
बहु
प्रथमा
स्फुण्डत् / स्फुण्डद्
स्फुण्डन्ती
स्फुण्डन्ति
सम्बोधन
स्फुण्डत् / स्फुण्डद्
स्फुण्डन्ती
स्फुण्डन्ति
द्वितीया
स्फुण्डत् / स्फुण्डद्
स्फुण्डन्ती
स्फुण्डन्ति
तृतीया
स्फुण्डता
स्फुण्डद्भ्याम्
स्फुण्डद्भिः
चतुर्थी
स्फुण्डते
स्फुण्डद्भ्याम्
स्फुण्डद्भ्यः
पञ्चमी
स्फुण्डतः
स्फुण्डद्भ्याम्
स्फुण्डद्भ्यः
षष्ठी
स्फुण्डतः
स्फुण्डतोः
स्फुण्डताम्
सप्तमी
स्फुण्डति
स्फुण्डतोः
स्फुण्डत्सु


अन्याः