स्फुडितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुडितृ
स्फुडितृणी
स्फुडितॄणि
सम्बोधन
स्फुडितः / स्फुडितृ
स्फुडितृणी
स्फुडितॄणि
द्वितीया
स्फुडितृ
स्फुडितृणी
स्फुडितॄणि
तृतीया
स्फुडित्रा / स्फुडितृणा
स्फुडितृभ्याम्
स्फुडितृभिः
चतुर्थी
स्फुडित्रे / स्फुडितृणे
स्फुडितृभ्याम्
स्फुडितृभ्यः
पञ्चमी
स्फुडितुः / स्फुडितृणः
स्फुडितृभ्याम्
स्फुडितृभ्यः
षष्ठी
स्फुडितुः / स्फुडितृणः
स्फुडित्रोः / स्फुडितृणोः
स्फुडितॄणाम्
सप्तमी
स्फुडितरि / स्फुडितृणि
स्फुडित्रोः / स्फुडितृणोः
स्फुडितृषु
 
एक
द्वि
बहु
प्रथमा
स्फुडितृ
स्फुडितृणी
स्फुडितॄणि
सम्बोधन
स्फुडितः / स्फुडितृ
स्फुडितृणी
स्फुडितॄणि
द्वितीया
स्फुडितृ
स्फुडितृणी
स्फुडितॄणि
तृतीया
स्फुडित्रा / स्फुडितृणा
स्फुडितृभ्याम्
स्फुडितृभिः
चतुर्थी
स्फुडित्रे / स्फुडितृणे
स्फुडितृभ्याम्
स्फुडितृभ्यः
पञ्चमी
स्फुडितुः / स्फुडितृणः
स्फुडितृभ्याम्
स्फुडितृभ्यः
षष्ठी
स्फुडितुः / स्फुडितृणः
स्फुडित्रोः / स्फुडितृणोः
स्फुडितॄणाम्
सप्तमी
स्फुडितरि / स्फुडितृणि
स्फुडित्रोः / स्फुडितृणोः
स्फुडितृषु


अन्याः