स्फुडत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुडत् / स्फुडद्
स्फुडन्ती / स्फुडती
स्फुडन्ति
सम्बोधन
स्फुडत् / स्फुडद्
स्फुडन्ती / स्फुडती
स्फुडन्ति
द्वितीया
स्फुडत् / स्फुडद्
स्फुडन्ती / स्फुडती
स्फुडन्ति
तृतीया
स्फुडता
स्फुडद्भ्याम्
स्फुडद्भिः
चतुर्थी
स्फुडते
स्फुडद्भ्याम्
स्फुडद्भ्यः
पञ्चमी
स्फुडतः
स्फुडद्भ्याम्
स्फुडद्भ्यः
षष्ठी
स्फुडतः
स्फुडतोः
स्फुडताम्
सप्तमी
स्फुडति
स्फुडतोः
स्फुडत्सु
 
एक
द्वि
बहु
प्रथमा
स्फुडत् / स्फुडद्
स्फुडन्ती / स्फुडती
स्फुडन्ति
सम्बोधन
स्फुडत् / स्फुडद्
स्फुडन्ती / स्फुडती
स्फुडन्ति
द्वितीया
स्फुडत् / स्फुडद्
स्फुडन्ती / स्फुडती
स्फुडन्ति
तृतीया
स्फुडता
स्फुडद्भ्याम्
स्फुडद्भिः
चतुर्थी
स्फुडते
स्फुडद्भ्याम्
स्फुडद्भ्यः
पञ्चमी
स्फुडतः
स्फुडद्भ्याम्
स्फुडद्भ्यः
षष्ठी
स्फुडतः
स्फुडतोः
स्फुडताम्
सप्तमी
स्फुडति
स्फुडतोः
स्फुडत्सु


अन्याः