स्फुटितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फुटितवत् / स्फुटितवद्
स्फुटितवती
स्फुटितवन्ति
सम्बोधन
स्फुटितवत् / स्फुटितवद्
स्फुटितवती
स्फुटितवन्ति
द्वितीया
स्फुटितवत् / स्फुटितवद्
स्फुटितवती
स्फुटितवन्ति
तृतीया
स्फुटितवता
स्फुटितवद्भ्याम्
स्फुटितवद्भिः
चतुर्थी
स्फुटितवते
स्फुटितवद्भ्याम्
स्फुटितवद्भ्यः
पञ्चमी
स्फुटितवतः
स्फुटितवद्भ्याम्
स्फुटितवद्भ्यः
षष्ठी
स्फुटितवतः
स्फुटितवतोः
स्फुटितवताम्
सप्तमी
स्फुटितवति
स्फुटितवतोः
स्फुटितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फुटितवत् / स्फुटितवद्
स्फुटितवती
स्फुटितवन्ति
सम्बोधन
स्फुटितवत् / स्फुटितवद्
स्फुटितवती
स्फुटितवन्ति
द्वितीया
स्फुटितवत् / स्फुटितवद्
स्फुटितवती
स्फुटितवन्ति
तृतीया
स्फुटितवता
स्फुटितवद्भ्याम्
स्फुटितवद्भिः
चतुर्थी
स्फुटितवते
स्फुटितवद्भ्याम्
स्फुटितवद्भ्यः
पञ्चमी
स्फुटितवतः
स्फुटितवद्भ्याम्
स्फुटितवद्भ्यः
षष्ठी
स्फुटितवतः
स्फुटितवतोः
स्फुटितवताम्
सप्तमी
स्फुटितवति
स्फुटितवतोः
स्फुटितवत्सु


अन्याः