स्फिट्टयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फिट्टयत् / स्फिट्टयद्
स्फिट्टयन्ती
स्फिट्टयन्ति
सम्बोधन
स्फिट्टयत् / स्फिट्टयद्
स्फिट्टयन्ती
स्फिट्टयन्ति
द्वितीया
स्फिट्टयत् / स्फिट्टयद्
स्फिट्टयन्ती
स्फिट्टयन्ति
तृतीया
स्फिट्टयता
स्फिट्टयद्भ्याम्
स्फिट्टयद्भिः
चतुर्थी
स्फिट्टयते
स्फिट्टयद्भ्याम्
स्फिट्टयद्भ्यः
पञ्चमी
स्फिट्टयतः
स्फिट्टयद्भ्याम्
स्फिट्टयद्भ्यः
षष्ठी
स्फिट्टयतः
स्फिट्टयतोः
स्फिट्टयताम्
सप्तमी
स्फिट्टयति
स्फिट्टयतोः
स्फिट्टयत्सु
 
एक
द्वि
बहु
प्रथमा
स्फिट्टयत् / स्फिट्टयद्
स्फिट्टयन्ती
स्फिट्टयन्ति
सम्बोधन
स्फिट्टयत् / स्फिट्टयद्
स्फिट्टयन्ती
स्फिट्टयन्ति
द्वितीया
स्फिट्टयत् / स्फिट्टयद्
स्फिट्टयन्ती
स्फिट्टयन्ति
तृतीया
स्फिट्टयता
स्फिट्टयद्भ्याम्
स्फिट्टयद्भिः
चतुर्थी
स्फिट्टयते
स्फिट्टयद्भ्याम्
स्फिट्टयद्भ्यः
पञ्चमी
स्फिट्टयतः
स्फिट्टयद्भ्याम्
स्फिट्टयद्भ्यः
षष्ठी
स्फिट्टयतः
स्फिट्टयतोः
स्फिट्टयताम्
सप्तमी
स्फिट्टयति
स्फिट्टयतोः
स्फिट्टयत्सु


अन्याः