स्फायितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फायितृ
स्फायितृणी
स्फायितॄणि
सम्बोधन
स्फायितः / स्फायितृ
स्फायितृणी
स्फायितॄणि
द्वितीया
स्फायितृ
स्फायितृणी
स्फायितॄणि
तृतीया
स्फायित्रा / स्फायितृणा
स्फायितृभ्याम्
स्फायितृभिः
चतुर्थी
स्फायित्रे / स्फायितृणे
स्फायितृभ्याम्
स्फायितृभ्यः
पञ्चमी
स्फायितुः / स्फायितृणः
स्फायितृभ्याम्
स्फायितृभ्यः
षष्ठी
स्फायितुः / स्फायितृणः
स्फायित्रोः / स्फायितृणोः
स्फायितॄणाम्
सप्तमी
स्फायितरि / स्फायितृणि
स्फायित्रोः / स्फायितृणोः
स्फायितृषु
 
एक
द्वि
बहु
प्रथमा
स्फायितृ
स्फायितृणी
स्फायितॄणि
सम्बोधन
स्फायितः / स्फायितृ
स्फायितृणी
स्फायितॄणि
द्वितीया
स्फायितृ
स्फायितृणी
स्फायितॄणि
तृतीया
स्फायित्रा / स्फायितृणा
स्फायितृभ्याम्
स्फायितृभिः
चतुर्थी
स्फायित्रे / स्फायितृणे
स्फायितृभ्याम्
स्फायितृभ्यः
पञ्चमी
स्फायितुः / स्फायितृणः
स्फायितृभ्याम्
स्फायितृभ्यः
षष्ठी
स्फायितुः / स्फायितृणः
स्फायित्रोः / स्फायितृणोः
स्फायितॄणाम्
सप्तमी
स्फायितरि / स्फायितृणि
स्फायित्रोः / स्फायितृणोः
स्फायितृषु


अन्याः