स्फलितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फलितृ
स्फलितृणी
स्फलितॄणि
सम्बोधन
स्फलितः / स्फलितृ
स्फलितृणी
स्फलितॄणि
द्वितीया
स्फलितृ
स्फलितृणी
स्फलितॄणि
तृतीया
स्फलित्रा / स्फलितृणा
स्फलितृभ्याम्
स्फलितृभिः
चतुर्थी
स्फलित्रे / स्फलितृणे
स्फलितृभ्याम्
स्फलितृभ्यः
पञ्चमी
स्फलितुः / स्फलितृणः
स्फलितृभ्याम्
स्फलितृभ्यः
षष्ठी
स्फलितुः / स्फलितृणः
स्फलित्रोः / स्फलितृणोः
स्फलितॄणाम्
सप्तमी
स्फलितरि / स्फलितृणि
स्फलित्रोः / स्फलितृणोः
स्फलितृषु
 
एक
द्वि
बहु
प्रथमा
स्फलितृ
स्फलितृणी
स्फलितॄणि
सम्बोधन
स्फलितः / स्फलितृ
स्फलितृणी
स्फलितॄणि
द्वितीया
स्फलितृ
स्फलितृणी
स्फलितॄणि
तृतीया
स्फलित्रा / स्फलितृणा
स्फलितृभ्याम्
स्फलितृभिः
चतुर्थी
स्फलित्रे / स्फलितृणे
स्फलितृभ्याम्
स्फलितृभ्यः
पञ्चमी
स्फलितुः / स्फलितृणः
स्फलितृभ्याम्
स्फलितृभ्यः
षष्ठी
स्फलितुः / स्फलितृणः
स्फलित्रोः / स्फलितृणोः
स्फलितॄणाम्
सप्तमी
स्फलितरि / स्फलितृणि
स्फलित्रोः / स्फलितृणोः
स्फलितृषु


अन्याः