स्फलितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फलितवत् / स्फलितवद्
स्फलितवती
स्फलितवन्ति
सम्बोधन
स्फलितवत् / स्फलितवद्
स्फलितवती
स्फलितवन्ति
द्वितीया
स्फलितवत् / स्फलितवद्
स्फलितवती
स्फलितवन्ति
तृतीया
स्फलितवता
स्फलितवद्भ्याम्
स्फलितवद्भिः
चतुर्थी
स्फलितवते
स्फलितवद्भ्याम्
स्फलितवद्भ्यः
पञ्चमी
स्फलितवतः
स्फलितवद्भ्याम्
स्फलितवद्भ्यः
षष्ठी
स्फलितवतः
स्फलितवतोः
स्फलितवताम्
सप्तमी
स्फलितवति
स्फलितवतोः
स्फलितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फलितवत् / स्फलितवद्
स्फलितवती
स्फलितवन्ति
सम्बोधन
स्फलितवत् / स्फलितवद्
स्फलितवती
स्फलितवन्ति
द्वितीया
स्फलितवत् / स्फलितवद्
स्फलितवती
स्फलितवन्ति
तृतीया
स्फलितवता
स्फलितवद्भ्याम्
स्फलितवद्भिः
चतुर्थी
स्फलितवते
स्फलितवद्भ्याम्
स्फलितवद्भ्यः
पञ्चमी
स्फलितवतः
स्फलितवद्भ्याम्
स्फलितवद्भ्यः
षष्ठी
स्फलितवतः
स्फलितवतोः
स्फलितवताम्
सप्तमी
स्फलितवति
स्फलितवतोः
स्फलितवत्सु


अन्याः