स्फलत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
सम्बोधन
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
द्वितीया
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
तृतीया
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
चतुर्थी
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
पञ्चमी
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
षष्ठी
स्फलतः
स्फलतोः
स्फलताम्
सप्तमी
स्फलति
स्फलतोः
स्फलत्सु
 
एक
द्वि
बहु
प्रथमा
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
सम्बोधन
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
द्वितीया
स्फलत् / स्फलद्
स्फलन्ती / स्फलती
स्फलन्ति
तृतीया
स्फलता
स्फलद्भ्याम्
स्फलद्भिः
चतुर्थी
स्फलते
स्फलद्भ्याम्
स्फलद्भ्यः
पञ्चमी
स्फलतः
स्फलद्भ्याम्
स्फलद्भ्यः
षष्ठी
स्फलतः
स्फलतोः
स्फलताम्
सप्तमी
स्फलति
स्फलतोः
स्फलत्सु


अन्याः