स्फरितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्फरितवत् / स्फरितवद्
स्फरितवती
स्फरितवन्ति
सम्बोधन
स्फरितवत् / स्फरितवद्
स्फरितवती
स्फरितवन्ति
द्वितीया
स्फरितवत् / स्फरितवद्
स्फरितवती
स्फरितवन्ति
तृतीया
स्फरितवता
स्फरितवद्भ्याम्
स्फरितवद्भिः
चतुर्थी
स्फरितवते
स्फरितवद्भ्याम्
स्फरितवद्भ्यः
पञ्चमी
स्फरितवतः
स्फरितवद्भ्याम्
स्फरितवद्भ्यः
षष्ठी
स्फरितवतः
स्फरितवतोः
स्फरितवताम्
सप्तमी
स्फरितवति
स्फरितवतोः
स्फरितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्फरितवत् / स्फरितवद्
स्फरितवती
स्फरितवन्ति
सम्बोधन
स्फरितवत् / स्फरितवद्
स्फरितवती
स्फरितवन्ति
द्वितीया
स्फरितवत् / स्फरितवद्
स्फरितवती
स्फरितवन्ति
तृतीया
स्फरितवता
स्फरितवद्भ्याम्
स्फरितवद्भिः
चतुर्थी
स्फरितवते
स्फरितवद्भ्याम्
स्फरितवद्भ्यः
पञ्चमी
स्फरितवतः
स्फरितवद्भ्याम्
स्फरितवद्भ्यः
षष्ठी
स्फरितवतः
स्फरितवतोः
स्फरितवताम्
सप्तमी
स्फरितवति
स्फरितवतोः
स्फरितवत्सु


अन्याः