स्पृहितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृहितवत् / स्पृहितवद्
स्पृहितवती
स्पृहितवन्ति
सम्बोधन
स्पृहितवत् / स्पृहितवद्
स्पृहितवती
स्पृहितवन्ति
द्वितीया
स्पृहितवत् / स्पृहितवद्
स्पृहितवती
स्पृहितवन्ति
तृतीया
स्पृहितवता
स्पृहितवद्भ्याम्
स्पृहितवद्भिः
चतुर्थी
स्पृहितवते
स्पृहितवद्भ्याम्
स्पृहितवद्भ्यः
पञ्चमी
स्पृहितवतः
स्पृहितवद्भ्याम्
स्पृहितवद्भ्यः
षष्ठी
स्पृहितवतः
स्पृहितवतोः
स्पृहितवताम्
सप्तमी
स्पृहितवति
स्पृहितवतोः
स्पृहितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्पृहितवत् / स्पृहितवद्
स्पृहितवती
स्पृहितवन्ति
सम्बोधन
स्पृहितवत् / स्पृहितवद्
स्पृहितवती
स्पृहितवन्ति
द्वितीया
स्पृहितवत् / स्पृहितवद्
स्पृहितवती
स्पृहितवन्ति
तृतीया
स्पृहितवता
स्पृहितवद्भ्याम्
स्पृहितवद्भिः
चतुर्थी
स्पृहितवते
स्पृहितवद्भ्याम्
स्पृहितवद्भ्यः
पञ्चमी
स्पृहितवतः
स्पृहितवद्भ्याम्
स्पृहितवद्भ्यः
षष्ठी
स्पृहितवतः
स्पृहितवतोः
स्पृहितवताम्
सप्तमी
स्पृहितवति
स्पृहितवतोः
स्पृहितवत्सु


अन्याः