स्पृहयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृहयत् / स्पृहयद्
स्पृहयन्ती
स्पृहयन्ति
सम्बोधन
स्पृहयत् / स्पृहयद्
स्पृहयन्ती
स्पृहयन्ति
द्वितीया
स्पृहयत् / स्पृहयद्
स्पृहयन्ती
स्पृहयन्ति
तृतीया
स्पृहयता
स्पृहयद्भ्याम्
स्पृहयद्भिः
चतुर्थी
स्पृहयते
स्पृहयद्भ्याम्
स्पृहयद्भ्यः
पञ्चमी
स्पृहयतः
स्पृहयद्भ्याम्
स्पृहयद्भ्यः
षष्ठी
स्पृहयतः
स्पृहयतोः
स्पृहयताम्
सप्तमी
स्पृहयति
स्पृहयतोः
स्पृहयत्सु
 
एक
द्वि
बहु
प्रथमा
स्पृहयत् / स्पृहयद्
स्पृहयन्ती
स्पृहयन्ति
सम्बोधन
स्पृहयत् / स्पृहयद्
स्पृहयन्ती
स्पृहयन्ति
द्वितीया
स्पृहयत् / स्पृहयद्
स्पृहयन्ती
स्पृहयन्ति
तृतीया
स्पृहयता
स्पृहयद्भ्याम्
स्पृहयद्भिः
चतुर्थी
स्पृहयते
स्पृहयद्भ्याम्
स्पृहयद्भ्यः
पञ्चमी
स्पृहयतः
स्पृहयद्भ्याम्
स्पृहयद्भ्यः
षष्ठी
स्पृहयतः
स्पृहयतोः
स्पृहयताम्
सप्तमी
स्पृहयति
स्पृहयतोः
स्पृहयत्सु


अन्याः