स्पृष्टवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृष्टवत् / स्पृष्टवद्
स्पृष्टवती
स्पृष्टवन्ति
सम्बोधन
स्पृष्टवत् / स्पृष्टवद्
स्पृष्टवती
स्पृष्टवन्ति
द्वितीया
स्पृष्टवत् / स्पृष्टवद्
स्पृष्टवती
स्पृष्टवन्ति
तृतीया
स्पृष्टवता
स्पृष्टवद्भ्याम्
स्पृष्टवद्भिः
चतुर्थी
स्पृष्टवते
स्पृष्टवद्भ्याम्
स्पृष्टवद्भ्यः
पञ्चमी
स्पृष्टवतः
स्पृष्टवद्भ्याम्
स्पृष्टवद्भ्यः
षष्ठी
स्पृष्टवतः
स्पृष्टवतोः
स्पृष्टवताम्
सप्तमी
स्पृष्टवति
स्पृष्टवतोः
स्पृष्टवत्सु
 
एक
द्वि
बहु
प्रथमा
स्पृष्टवत् / स्पृष्टवद्
स्पृष्टवती
स्पृष्टवन्ति
सम्बोधन
स्पृष्टवत् / स्पृष्टवद्
स्पृष्टवती
स्पृष्टवन्ति
द्वितीया
स्पृष्टवत् / स्पृष्टवद्
स्पृष्टवती
स्पृष्टवन्ति
तृतीया
स्पृष्टवता
स्पृष्टवद्भ्याम्
स्पृष्टवद्भिः
चतुर्थी
स्पृष्टवते
स्पृष्टवद्भ्याम्
स्पृष्टवद्भ्यः
पञ्चमी
स्पृष्टवतः
स्पृष्टवद्भ्याम्
स्पृष्टवद्भ्यः
षष्ठी
स्पृष्टवतः
स्पृष्टवतोः
स्पृष्टवताम्
सप्तमी
स्पृष्टवति
स्पृष्टवतोः
स्पृष्टवत्सु


अन्याः