स्पृशत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृशत् / स्पृशद्
स्पृशन्ती / स्पृशती
स्पृशन्ति
सम्बोधन
स्पृशत् / स्पृशद्
स्पृशन्ती / स्पृशती
स्पृशन्ति
द्वितीया
स्पृशत् / स्पृशद्
स्पृशन्ती / स्पृशती
स्पृशन्ति
तृतीया
स्पृशता
स्पृशद्भ्याम्
स्पृशद्भिः
चतुर्थी
स्पृशते
स्पृशद्भ्याम्
स्पृशद्भ्यः
पञ्चमी
स्पृशतः
स्पृशद्भ्याम्
स्पृशद्भ्यः
षष्ठी
स्पृशतः
स्पृशतोः
स्पृशताम्
सप्तमी
स्पृशति
स्पृशतोः
स्पृशत्सु
 
एक
द्वि
बहु
प्रथमा
स्पृशत् / स्पृशद्
स्पृशन्ती / स्पृशती
स्पृशन्ति
सम्बोधन
स्पृशत् / स्पृशद्
स्पृशन्ती / स्पृशती
स्पृशन्ति
द्वितीया
स्पृशत् / स्पृशद्
स्पृशन्ती / स्पृशती
स्पृशन्ति
तृतीया
स्पृशता
स्पृशद्भ्याम्
स्पृशद्भिः
चतुर्थी
स्पृशते
स्पृशद्भ्याम्
स्पृशद्भ्यः
पञ्चमी
स्पृशतः
स्पृशद्भ्याम्
स्पृशद्भ्यः
षष्ठी
स्पृशतः
स्पृशतोः
स्पृशताम्
सप्तमी
स्पृशति
स्पृशतोः
स्पृशत्सु


अन्याः