स्पृतवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृतवत् / स्पृतवद्
स्पृतवती
स्पृतवन्ति
सम्बोधन
स्पृतवत् / स्पृतवद्
स्पृतवती
स्पृतवन्ति
द्वितीया
स्पृतवत् / स्पृतवद्
स्पृतवती
स्पृतवन्ति
तृतीया
स्पृतवता
स्पृतवद्भ्याम्
स्पृतवद्भिः
चतुर्थी
स्पृतवते
स्पृतवद्भ्याम्
स्पृतवद्भ्यः
पञ्चमी
स्पृतवतः
स्पृतवद्भ्याम्
स्पृतवद्भ्यः
षष्ठी
स्पृतवतः
स्पृतवतोः
स्पृतवताम्
सप्तमी
स्पृतवति
स्पृतवतोः
स्पृतवत्सु
 
एक
द्वि
बहु
प्रथमा
स्पृतवत् / स्पृतवद्
स्पृतवती
स्पृतवन्ति
सम्बोधन
स्पृतवत् / स्पृतवद्
स्पृतवती
स्पृतवन्ति
द्वितीया
स्पृतवत् / स्पृतवद्
स्पृतवती
स्पृतवन्ति
तृतीया
स्पृतवता
स्पृतवद्भ्याम्
स्पृतवद्भिः
चतुर्थी
स्पृतवते
स्पृतवद्भ्याम्
स्पृतवद्भ्यः
पञ्चमी
स्पृतवतः
स्पृतवद्भ्याम्
स्पृतवद्भ्यः
षष्ठी
स्पृतवतः
स्पृतवतोः
स्पृतवताम्
सप्तमी
स्पृतवति
स्पृतवतोः
स्पृतवत्सु


अन्याः