स्पृण्वत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पृण्वत् / स्पृण्वद्
स्पृण्वती
स्पृण्वन्ति
सम्बोधन
स्पृण्वत् / स्पृण्वद्
स्पृण्वती
स्पृण्वन्ति
द्वितीया
स्पृण्वत् / स्पृण्वद्
स्पृण्वती
स्पृण्वन्ति
तृतीया
स्पृण्वता
स्पृण्वद्भ्याम्
स्पृण्वद्भिः
चतुर्थी
स्पृण्वते
स्पृण्वद्भ्याम्
स्पृण्वद्भ्यः
पञ्चमी
स्पृण्वतः
स्पृण्वद्भ्याम्
स्पृण्वद्भ्यः
षष्ठी
स्पृण्वतः
स्पृण्वतोः
स्पृण्वताम्
सप्तमी
स्पृण्वति
स्पृण्वतोः
स्पृण्वत्सु
 
एक
द्वि
बहु
प्रथमा
स्पृण्वत् / स्पृण्वद्
स्पृण्वती
स्पृण्वन्ति
सम्बोधन
स्पृण्वत् / स्पृण्वद्
स्पृण्वती
स्पृण्वन्ति
द्वितीया
स्पृण्वत् / स्पृण्वद्
स्पृण्वती
स्पृण्वन्ति
तृतीया
स्पृण्वता
स्पृण्वद्भ्याम्
स्पृण्वद्भिः
चतुर्थी
स्पृण्वते
स्पृण्वद्भ्याम्
स्पृण्वद्भ्यः
पञ्चमी
स्पृण्वतः
स्पृण्वद्भ्याम्
स्पृण्वद्भ्यः
षष्ठी
स्पृण्वतः
स्पृण्वतोः
स्पृण्वताम्
सप्तमी
स्पृण्वति
स्पृण्वतोः
स्पृण्वत्सु


अन्याः