स्पाशितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पाशितवत् / स्पाशितवद्
स्पाशितवती
स्पाशितवन्ति
सम्बोधन
स्पाशितवत् / स्पाशितवद्
स्पाशितवती
स्पाशितवन्ति
द्वितीया
स्पाशितवत् / स्पाशितवद्
स्पाशितवती
स्पाशितवन्ति
तृतीया
स्पाशितवता
स्पाशितवद्भ्याम्
स्पाशितवद्भिः
चतुर्थी
स्पाशितवते
स्पाशितवद्भ्याम्
स्पाशितवद्भ्यः
पञ्चमी
स्पाशितवतः
स्पाशितवद्भ्याम्
स्पाशितवद्भ्यः
षष्ठी
स्पाशितवतः
स्पाशितवतोः
स्पाशितवताम्
सप्तमी
स्पाशितवति
स्पाशितवतोः
स्पाशितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्पाशितवत् / स्पाशितवद्
स्पाशितवती
स्पाशितवन्ति
सम्बोधन
स्पाशितवत् / स्पाशितवद्
स्पाशितवती
स्पाशितवन्ति
द्वितीया
स्पाशितवत् / स्पाशितवद्
स्पाशितवती
स्पाशितवन्ति
तृतीया
स्पाशितवता
स्पाशितवद्भ्याम्
स्पाशितवद्भिः
चतुर्थी
स्पाशितवते
स्पाशितवद्भ्याम्
स्पाशितवद्भ्यः
पञ्चमी
स्पाशितवतः
स्पाशितवद्भ्याम्
स्पाशितवद्भ्यः
षष्ठी
स्पाशितवतः
स्पाशितवतोः
स्पाशितवताम्
सप्तमी
स्पाशितवति
स्पाशितवतोः
स्पाशितवत्सु


अन्याः