स्पाशयितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
सम्बोधन
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
द्वितीया
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
तृतीया
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
चतुर्थी
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
पञ्चमी
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
षष्ठी
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
सप्तमी
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु
 
एक
द्वि
बहु
प्रथमा
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
सम्बोधन
स्पाशयितः / स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
द्वितीया
स्पाशयितृ
स्पाशयितृणी
स्पाशयितॄणि
तृतीया
स्पाशयित्रा / स्पाशयितृणा
स्पाशयितृभ्याम्
स्पाशयितृभिः
चतुर्थी
स्पाशयित्रे / स्पाशयितृणे
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
पञ्चमी
स्पाशयितुः / स्पाशयितृणः
स्पाशयितृभ्याम्
स्पाशयितृभ्यः
षष्ठी
स्पाशयितुः / स्पाशयितृणः
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितॄणाम्
सप्तमी
स्पाशयितरि / स्पाशयितृणि
स्पाशयित्रोः / स्पाशयितृणोः
स्पाशयितृषु


अन्याः