स्पशितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पशितवत् / स्पशितवद्
स्पशितवती
स्पशितवन्ति
सम्बोधन
स्पशितवत् / स्पशितवद्
स्पशितवती
स्पशितवन्ति
द्वितीया
स्पशितवत् / स्पशितवद्
स्पशितवती
स्पशितवन्ति
तृतीया
स्पशितवता
स्पशितवद्भ्याम्
स्पशितवद्भिः
चतुर्थी
स्पशितवते
स्पशितवद्भ्याम्
स्पशितवद्भ्यः
पञ्चमी
स्पशितवतः
स्पशितवद्भ्याम्
स्पशितवद्भ्यः
षष्ठी
स्पशितवतः
स्पशितवतोः
स्पशितवताम्
सप्तमी
स्पशितवति
स्पशितवतोः
स्पशितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्पशितवत् / स्पशितवद्
स्पशितवती
स्पशितवन्ति
सम्बोधन
स्पशितवत् / स्पशितवद्
स्पशितवती
स्पशितवन्ति
द्वितीया
स्पशितवत् / स्पशितवद्
स्पशितवती
स्पशितवन्ति
तृतीया
स्पशितवता
स्पशितवद्भ्याम्
स्पशितवद्भिः
चतुर्थी
स्पशितवते
स्पशितवद्भ्याम्
स्पशितवद्भ्यः
पञ्चमी
स्पशितवतः
स्पशितवद्भ्याम्
स्पशितवद्भ्यः
षष्ठी
स्पशितवतः
स्पशितवतोः
स्पशितवताम्
सप्तमी
स्पशितवति
स्पशितवतोः
स्पशितवत्सु


अन्याः