स्पर्धितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
सम्बोधन
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
द्वितीया
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
तृतीया
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
चतुर्थी
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
पञ्चमी
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
षष्ठी
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
सप्तमी
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु
 
एक
द्वि
बहु
प्रथमा
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
सम्बोधन
स्पर्धितः / स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
द्वितीया
स्पर्धितृ
स्पर्धितृणी
स्पर्धितॄणि
तृतीया
स्पर्धित्रा / स्पर्धितृणा
स्पर्धितृभ्याम्
स्पर्धितृभिः
चतुर्थी
स्पर्धित्रे / स्पर्धितृणे
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
पञ्चमी
स्पर्धितुः / स्पर्धितृणः
स्पर्धितृभ्याम्
स्पर्धितृभ्यः
षष्ठी
स्पर्धितुः / स्पर्धितृणः
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितॄणाम्
सप्तमी
स्पर्धितरि / स्पर्धितृणि
स्पर्धित्रोः / स्पर्धितृणोः
स्पर्धितृषु


अन्याः