स्पर्धितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पर्धितवत् / स्पर्धितवद्
स्पर्धितवती
स्पर्धितवन्ति
सम्बोधन
स्पर्धितवत् / स्पर्धितवद्
स्पर्धितवती
स्पर्धितवन्ति
द्वितीया
स्पर्धितवत् / स्पर्धितवद्
स्पर्धितवती
स्पर्धितवन्ति
तृतीया
स्पर्धितवता
स्पर्धितवद्भ्याम्
स्पर्धितवद्भिः
चतुर्थी
स्पर्धितवते
स्पर्धितवद्भ्याम्
स्पर्धितवद्भ्यः
पञ्चमी
स्पर्धितवतः
स्पर्धितवद्भ्याम्
स्पर्धितवद्भ्यः
षष्ठी
स्पर्धितवतः
स्पर्धितवतोः
स्पर्धितवताम्
सप्तमी
स्पर्धितवति
स्पर्धितवतोः
स्पर्धितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्पर्धितवत् / स्पर्धितवद्
स्पर्धितवती
स्पर्धितवन्ति
सम्बोधन
स्पर्धितवत् / स्पर्धितवद्
स्पर्धितवती
स्पर्धितवन्ति
द्वितीया
स्पर्धितवत् / स्पर्धितवद्
स्पर्धितवती
स्पर्धितवन्ति
तृतीया
स्पर्धितवता
स्पर्धितवद्भ्याम्
स्पर्धितवद्भिः
चतुर्थी
स्पर्धितवते
स्पर्धितवद्भ्याम्
स्पर्धितवद्भ्यः
पञ्चमी
स्पर्धितवतः
स्पर्धितवद्भ्याम्
स्पर्धितवद्भ्यः
षष्ठी
स्पर्धितवतः
स्पर्धितवतोः
स्पर्धितवताम्
सप्तमी
स्पर्धितवति
स्पर्धितवतोः
स्पर्धितवत्सु


अन्याः