स्पन्दितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
सम्बोधन
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
द्वितीया
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
तृतीया
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
चतुर्थी
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
पञ्चमी
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
षष्ठी
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
सप्तमी
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु
 
एक
द्वि
बहु
प्रथमा
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
सम्बोधन
स्पन्दितः / स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
द्वितीया
स्पन्दितृ
स्पन्दितृणी
स्पन्दितॄणि
तृतीया
स्पन्दित्रा / स्पन्दितृणा
स्पन्दितृभ्याम्
स्पन्दितृभिः
चतुर्थी
स्पन्दित्रे / स्पन्दितृणे
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
पञ्चमी
स्पन्दितुः / स्पन्दितृणः
स्पन्दितृभ्याम्
स्पन्दितृभ्यः
षष्ठी
स्पन्दितुः / स्पन्दितृणः
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितॄणाम्
सप्तमी
स्पन्दितरि / स्पन्दितृणि
स्पन्दित्रोः / स्पन्दितृणोः
स्पन्दितृषु


अन्याः