स्पन्दितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्पन्दितवत् / स्पन्दितवद्
स्पन्दितवती
स्पन्दितवन्ति
सम्बोधन
स्पन्दितवत् / स्पन्दितवद्
स्पन्दितवती
स्पन्दितवन्ति
द्वितीया
स्पन्दितवत् / स्पन्दितवद्
स्पन्दितवती
स्पन्दितवन्ति
तृतीया
स्पन्दितवता
स्पन्दितवद्भ्याम्
स्पन्दितवद्भिः
चतुर्थी
स्पन्दितवते
स्पन्दितवद्भ्याम्
स्पन्दितवद्भ्यः
पञ्चमी
स्पन्दितवतः
स्पन्दितवद्भ्याम्
स्पन्दितवद्भ्यः
षष्ठी
स्पन्दितवतः
स्पन्दितवतोः
स्पन्दितवताम्
सप्तमी
स्पन्दितवति
स्पन्दितवतोः
स्पन्दितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्पन्दितवत् / स्पन्दितवद्
स्पन्दितवती
स्पन्दितवन्ति
सम्बोधन
स्पन्दितवत् / स्पन्दितवद्
स्पन्दितवती
स्पन्दितवन्ति
द्वितीया
स्पन्दितवत् / स्पन्दितवद्
स्पन्दितवती
स्पन्दितवन्ति
तृतीया
स्पन्दितवता
स्पन्दितवद्भ्याम्
स्पन्दितवद्भिः
चतुर्थी
स्पन्दितवते
स्पन्दितवद्भ्याम्
स्पन्दितवद्भ्यः
पञ्चमी
स्पन्दितवतः
स्पन्दितवद्भ्याम्
स्पन्दितवद्भ्यः
षष्ठी
स्पन्दितवतः
स्पन्दितवतोः
स्पन्दितवताम्
सप्तमी
स्पन्दितवति
स्पन्दितवतोः
स्पन्दितवत्सु


अन्याः