स्नोहितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नोहितृ
स्नोहितृणी
स्नोहितॄणि
सम्बोधन
स्नोहितः / स्नोहितृ
स्नोहितृणी
स्नोहितॄणि
द्वितीया
स्नोहितृ
स्नोहितृणी
स्नोहितॄणि
तृतीया
स्नोहित्रा / स्नोहितृणा
स्नोहितृभ्याम्
स्नोहितृभिः
चतुर्थी
स्नोहित्रे / स्नोहितृणे
स्नोहितृभ्याम्
स्नोहितृभ्यः
पञ्चमी
स्नोहितुः / स्नोहितृणः
स्नोहितृभ्याम्
स्नोहितृभ्यः
षष्ठी
स्नोहितुः / स्नोहितृणः
स्नोहित्रोः / स्नोहितृणोः
स्नोहितॄणाम्
सप्तमी
स्नोहितरि / स्नोहितृणि
स्नोहित्रोः / स्नोहितृणोः
स्नोहितृषु
 
एक
द्वि
बहु
प्रथमा
स्नोहितृ
स्नोहितृणी
स्नोहितॄणि
सम्बोधन
स्नोहितः / स्नोहितृ
स्नोहितृणी
स्नोहितॄणि
द्वितीया
स्नोहितृ
स्नोहितृणी
स्नोहितॄणि
तृतीया
स्नोहित्रा / स्नोहितृणा
स्नोहितृभ्याम्
स्नोहितृभिः
चतुर्थी
स्नोहित्रे / स्नोहितृणे
स्नोहितृभ्याम्
स्नोहितृभ्यः
पञ्चमी
स्नोहितुः / स्नोहितृणः
स्नोहितृभ्याम्
स्नोहितृभ्यः
षष्ठी
स्नोहितुः / स्नोहितृणः
स्नोहित्रोः / स्नोहितृणोः
स्नोहितॄणाम्
सप्तमी
स्नोहितरि / स्नोहितृणि
स्नोहित्रोः / स्नोहितृणोः
स्नोहितृषु


अन्याः