स्नोसितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नोसितृ
स्नोसितृणी
स्नोसितॄणि
सम्बोधन
स्नोसितः / स्नोसितृ
स्नोसितृणी
स्नोसितॄणि
द्वितीया
स्नोसितृ
स्नोसितृणी
स्नोसितॄणि
तृतीया
स्नोसित्रा / स्नोसितृणा
स्नोसितृभ्याम्
स्नोसितृभिः
चतुर्थी
स्नोसित्रे / स्नोसितृणे
स्नोसितृभ्याम्
स्नोसितृभ्यः
पञ्चमी
स्नोसितुः / स्नोसितृणः
स्नोसितृभ्याम्
स्नोसितृभ्यः
षष्ठी
स्नोसितुः / स्नोसितृणः
स्नोसित्रोः / स्नोसितृणोः
स्नोसितॄणाम्
सप्तमी
स्नोसितरि / स्नोसितृणि
स्नोसित्रोः / स्नोसितृणोः
स्नोसितृषु
 
एक
द्वि
बहु
प्रथमा
स्नोसितृ
स्नोसितृणी
स्नोसितॄणि
सम्बोधन
स्नोसितः / स्नोसितृ
स्नोसितृणी
स्नोसितॄणि
द्वितीया
स्नोसितृ
स्नोसितृणी
स्नोसितॄणि
तृतीया
स्नोसित्रा / स्नोसितृणा
स्नोसितृभ्याम्
स्नोसितृभिः
चतुर्थी
स्नोसित्रे / स्नोसितृणे
स्नोसितृभ्याम्
स्नोसितृभ्यः
पञ्चमी
स्नोसितुः / स्नोसितृणः
स्नोसितृभ्याम्
स्नोसितृभ्यः
षष्ठी
स्नोसितुः / स्नोसितृणः
स्नोसित्रोः / स्नोसितृणोः
स्नोसितॄणाम्
सप्तमी
स्नोसितरि / स्नोसितृणि
स्नोसित्रोः / स्नोसितृणोः
स्नोसितृषु


अन्याः