स्नोषितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नोषितृ
स्नोषितृणी
स्नोषितॄणि
सम्बोधन
स्नोषितः / स्नोषितृ
स्नोषितृणी
स्नोषितॄणि
द्वितीया
स्नोषितृ
स्नोषितृणी
स्नोषितॄणि
तृतीया
स्नोषित्रा / स्नोषितृणा
स्नोषितृभ्याम्
स्नोषितृभिः
चतुर्थी
स्नोषित्रे / स्नोषितृणे
स्नोषितृभ्याम्
स्नोषितृभ्यः
पञ्चमी
स्नोषितुः / स्नोषितृणः
स्नोषितृभ्याम्
स्नोषितृभ्यः
षष्ठी
स्नोषितुः / स्नोषितृणः
स्नोषित्रोः / स्नोषितृणोः
स्नोषितॄणाम्
सप्तमी
स्नोषितरि / स्नोषितृणि
स्नोषित्रोः / स्नोषितृणोः
स्नोषितृषु
 
एक
द्वि
बहु
प्रथमा
स्नोषितृ
स्नोषितृणी
स्नोषितॄणि
सम्बोधन
स्नोषितः / स्नोषितृ
स्नोषितृणी
स्नोषितॄणि
द्वितीया
स्नोषितृ
स्नोषितृणी
स्नोषितॄणि
तृतीया
स्नोषित्रा / स्नोषितृणा
स्नोषितृभ्याम्
स्नोषितृभिः
चतुर्थी
स्नोषित्रे / स्नोषितृणे
स्नोषितृभ्याम्
स्नोषितृभ्यः
पञ्चमी
स्नोषितुः / स्नोषितृणः
स्नोषितृभ्याम्
स्नोषितृभ्यः
षष्ठी
स्नोषितुः / स्नोषितृणः
स्नोषित्रोः / स्नोषितृणोः
स्नोषितॄणाम्
सप्तमी
स्नोषितरि / स्नोषितृणि
स्नोषित्रोः / स्नोषितृणोः
स्नोषितृषु


अन्याः