स्नोढृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नोढृ
स्नोढृणी
स्नोढॄणि
सम्बोधन
स्नोढः / स्नोढृ
स्नोढृणी
स्नोढॄणि
द्वितीया
स्नोढृ
स्नोढृणी
स्नोढॄणि
तृतीया
स्नोढ्रा / स्नोढृणा
स्नोढृभ्याम्
स्नोढृभिः
चतुर्थी
स्नोढ्रे / स्नोढृणे
स्नोढृभ्याम्
स्नोढृभ्यः
पञ्चमी
स्नोढुः / स्नोढृणः
स्नोढृभ्याम्
स्नोढृभ्यः
षष्ठी
स्नोढुः / स्नोढृणः
स्नोढ्रोः / स्नोढृणोः
स्नोढॄणाम्
सप्तमी
स्नोढरि / स्नोढृणि
स्नोढ्रोः / स्नोढृणोः
स्नोढृषु
 
एक
द्वि
बहु
प्रथमा
स्नोढृ
स्नोढृणी
स्नोढॄणि
सम्बोधन
स्नोढः / स्नोढृ
स्नोढृणी
स्नोढॄणि
द्वितीया
स्नोढृ
स्नोढृणी
स्नोढॄणि
तृतीया
स्नोढ्रा / स्नोढृणा
स्नोढृभ्याम्
स्नोढृभिः
चतुर्थी
स्नोढ्रे / स्नोढृणे
स्नोढृभ्याम्
स्नोढृभ्यः
पञ्चमी
स्नोढुः / स्नोढृणः
स्नोढृभ्याम्
स्नोढृभ्यः
षष्ठी
स्नोढुः / स्नोढृणः
स्नोढ्रोः / स्नोढृणोः
स्नोढॄणाम्
सप्तमी
स्नोढरि / स्नोढृणि
स्नोढ्रोः / स्नोढृणोः
स्नोढृषु


अन्याः