स्नेहितृ शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नेहितृ
स्नेहितृणी
स्नेहितॄणि
सम्बोधन
स्नेहितः / स्नेहितृ
स्नेहितृणी
स्नेहितॄणि
द्वितीया
स्नेहितृ
स्नेहितृणी
स्नेहितॄणि
तृतीया
स्नेहित्रा / स्नेहितृणा
स्नेहितृभ्याम्
स्नेहितृभिः
चतुर्थी
स्नेहित्रे / स्नेहितृणे
स्नेहितृभ्याम्
स्नेहितृभ्यः
पञ्चमी
स्नेहितुः / स्नेहितृणः
स्नेहितृभ्याम्
स्नेहितृभ्यः
षष्ठी
स्नेहितुः / स्नेहितृणः
स्नेहित्रोः / स्नेहितृणोः
स्नेहितॄणाम्
सप्तमी
स्नेहितरि / स्नेहितृणि
स्नेहित्रोः / स्नेहितृणोः
स्नेहितृषु
 
एक
द्वि
बहु
प्रथमा
स्नेहितृ
स्नेहितृणी
स्नेहितॄणि
सम्बोधन
स्नेहितः / स्नेहितृ
स्नेहितृणी
स्नेहितॄणि
द्वितीया
स्नेहितृ
स्नेहितृणी
स्नेहितॄणि
तृतीया
स्नेहित्रा / स्नेहितृणा
स्नेहितृभ्याम्
स्नेहितृभिः
चतुर्थी
स्नेहित्रे / स्नेहितृणे
स्नेहितृभ्याम्
स्नेहितृभ्यः
पञ्चमी
स्नेहितुः / स्नेहितृणः
स्नेहितृभ्याम्
स्नेहितृभ्यः
षष्ठी
स्नेहितुः / स्नेहितृणः
स्नेहित्रोः / स्नेहितृणोः
स्नेहितॄणाम्
सप्तमी
स्नेहितरि / स्नेहितृणि
स्नेहित्रोः / स्नेहितृणोः
स्नेहितृषु


अन्याः