स्नेहितवत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नेहितवत् / स्नेहितवद्
स्नेहितवती
स्नेहितवन्ति
सम्बोधन
स्नेहितवत् / स्नेहितवद्
स्नेहितवती
स्नेहितवन्ति
द्वितीया
स्नेहितवत् / स्नेहितवद्
स्नेहितवती
स्नेहितवन्ति
तृतीया
स्नेहितवता
स्नेहितवद्भ्याम्
स्नेहितवद्भिः
चतुर्थी
स्नेहितवते
स्नेहितवद्भ्याम्
स्नेहितवद्भ्यः
पञ्चमी
स्नेहितवतः
स्नेहितवद्भ्याम्
स्नेहितवद्भ्यः
षष्ठी
स्नेहितवतः
स्नेहितवतोः
स्नेहितवताम्
सप्तमी
स्नेहितवति
स्नेहितवतोः
स्नेहितवत्सु
 
एक
द्वि
बहु
प्रथमा
स्नेहितवत् / स्नेहितवद्
स्नेहितवती
स्नेहितवन्ति
सम्बोधन
स्नेहितवत् / स्नेहितवद्
स्नेहितवती
स्नेहितवन्ति
द्वितीया
स्नेहितवत् / स्नेहितवद्
स्नेहितवती
स्नेहितवन्ति
तृतीया
स्नेहितवता
स्नेहितवद्भ्याम्
स्नेहितवद्भिः
चतुर्थी
स्नेहितवते
स्नेहितवद्भ्याम्
स्नेहितवद्भ्यः
पञ्चमी
स्नेहितवतः
स्नेहितवद्भ्याम्
स्नेहितवद्भ्यः
षष्ठी
स्नेहितवतः
स्नेहितवतोः
स्नेहितवताम्
सप्तमी
स्नेहितवति
स्नेहितवतोः
स्नेहितवत्सु


अन्याः