स्नेहयत् शब्दरूपाणि

(नपुंसकलिङ्गम्)
 
 
 
एकवचनम्
द्विवचनम्
बहुवचनम्
प्रथमा
स्नेहयत् / स्नेहयद्
स्नेहयन्ती
स्नेहयन्ति
सम्बोधन
स्नेहयत् / स्नेहयद्
स्नेहयन्ती
स्नेहयन्ति
द्वितीया
स्नेहयत् / स्नेहयद्
स्नेहयन्ती
स्नेहयन्ति
तृतीया
स्नेहयता
स्नेहयद्भ्याम्
स्नेहयद्भिः
चतुर्थी
स्नेहयते
स्नेहयद्भ्याम्
स्नेहयद्भ्यः
पञ्चमी
स्नेहयतः
स्नेहयद्भ्याम्
स्नेहयद्भ्यः
षष्ठी
स्नेहयतः
स्नेहयतोः
स्नेहयताम्
सप्तमी
स्नेहयति
स्नेहयतोः
स्नेहयत्सु
 
एक
द्वि
बहु
प्रथमा
स्नेहयत् / स्नेहयद्
स्नेहयन्ती
स्नेहयन्ति
सम्बोधन
स्नेहयत् / स्नेहयद्
स्नेहयन्ती
स्नेहयन्ति
द्वितीया
स्नेहयत् / स्नेहयद्
स्नेहयन्ती
स्नेहयन्ति
तृतीया
स्नेहयता
स्नेहयद्भ्याम्
स्नेहयद्भिः
चतुर्थी
स्नेहयते
स्नेहयद्भ्याम्
स्नेहयद्भ्यः
पञ्चमी
स्नेहयतः
स्नेहयद्भ्याम्
स्नेहयद्भ्यः
षष्ठी
स्नेहयतः
स्नेहयतोः
स्नेहयताम्
सप्तमी
स्नेहयति
स्नेहयतोः
स्नेहयत्सु


अन्याः